A 468-25 Jātakarmavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/25
Title: Jātakarmavidhi
Dimensions: 0 x 0 cm x 51 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/238
Remarks: folio number uncertain; AN?


Reel No. A 468-25 Inventory No. 27310

Title Jātakarmavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 26.2 x 11.0 cm

Folios 51

Lines per Folio 7

Foliation figures in upper middle right-hand margin of the verso

Place of Copying

Place of Deposit NAK

Accession No. 1/238

Manuscript Features

On the cover-leaf is written daśakarmavidhiḥ | 51 bhani lekhetā pani jātakarmavidhi ho.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

garbhādhānaṃ puṃsavanaṃ sīmantonayanaṃ tathā |

jātakarma tato nāma niḥkramonāśanan tathā ||

cūḍāvratavivāhādau proktā pūrvadaśakriyā || ||

śrīśrījuju sathā kulaju jātaju saṅā va yāya vidhi || || josina dyaritayake || || jātaju stunaṃ josina kā tayeyi va śrī śrī juju sa snāna yāya nitya vijyāṅā o śatajucchiṃ josi yātā viyamāla || || (fol. 1v1–5)

End

oṃ tvaṃ yaviṣṭhadāśuṣo nṝḥ pāhi śṛṇudhīgiraḥ rakṣātoam utatmanā || svāna || oṃ rājan tam adhvarāṇāṃ gopā mṛtasya dīdiviṃ | vardhamāna guṃ svada me sanaḥ pitevasūnavegnesūpāyano bhava | sa ca svānaḥ svastaye || || (fol. 51r2–5)

Colophon

iti ātakarmavidhiḥ samāptaḥ || || (fol. 51r5–6)

Microfilm Details

Reel No. A 468/25

Date of Filming 25-01-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-05-2009

Bibliography